Singular | Dual | Plural | |
Nominativo |
एकवचनम्
ekavacanam |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Vocativo |
एकवचन
ekavacana |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Acusativo |
एकवचनम्
ekavacanam |
एकवचने
ekavacane |
एकवचनानि
ekavacanāni |
Instrumental |
एकवचनेन
ekavacanena |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनैः
ekavacanaiḥ |
Dativo |
एकवचनाय
ekavacanāya |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनेभ्यः
ekavacanebhyaḥ |
Ablativo |
एकवचनात्
ekavacanāt |
एकवचनाभ्याम्
ekavacanābhyām |
एकवचनेभ्यः
ekavacanebhyaḥ |
Genitivo |
एकवचनस्य
ekavacanasya |
एकवचनयोः
ekavacanayoḥ |
एकवचनानाम्
ekavacanānām |
Locativo |
एकवचने
ekavacane |
एकवचनयोः
ekavacanayoḥ |
एकवचनेषु
ekavacaneṣu |