Sanskrit tools

Sanskrit declension


Declension of एकवद्भाव ekavadbhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवद्भावः ekavadbhāvaḥ
एकवद्भावौ ekavadbhāvau
एकवद्भावाः ekavadbhāvāḥ
Vocative एकवद्भाव ekavadbhāva
एकवद्भावौ ekavadbhāvau
एकवद्भावाः ekavadbhāvāḥ
Accusative एकवद्भावम् ekavadbhāvam
एकवद्भावौ ekavadbhāvau
एकवद्भावान् ekavadbhāvān
Instrumental एकवद्भावेन ekavadbhāvena
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावैः ekavadbhāvaiḥ
Dative एकवद्भावाय ekavadbhāvāya
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावेभ्यः ekavadbhāvebhyaḥ
Ablative एकवद्भावात् ekavadbhāvāt
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावेभ्यः ekavadbhāvebhyaḥ
Genitive एकवद्भावस्य ekavadbhāvasya
एकवद्भावयोः ekavadbhāvayoḥ
एकवद्भावानाम् ekavadbhāvānām
Locative एकवद्भावे ekavadbhāve
एकवद्भावयोः ekavadbhāvayoḥ
एकवद्भावेषु ekavadbhāveṣu