| Singular | Dual | Plural |
Nominative |
एकवद्भावः
ekavadbhāvaḥ
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावाः
ekavadbhāvāḥ
|
Vocative |
एकवद्भाव
ekavadbhāva
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावाः
ekavadbhāvāḥ
|
Accusative |
एकवद्भावम्
ekavadbhāvam
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावान्
ekavadbhāvān
|
Instrumental |
एकवद्भावेन
ekavadbhāvena
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावैः
ekavadbhāvaiḥ
|
Dative |
एकवद्भावाय
ekavadbhāvāya
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावेभ्यः
ekavadbhāvebhyaḥ
|
Ablative |
एकवद्भावात्
ekavadbhāvāt
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावेभ्यः
ekavadbhāvebhyaḥ
|
Genitive |
एकवद्भावस्य
ekavadbhāvasya
|
एकवद्भावयोः
ekavadbhāvayoḥ
|
एकवद्भावानाम्
ekavadbhāvānām
|
Locative |
एकवद्भावे
ekavadbhāve
|
एकवद्भावयोः
ekavadbhāvayoḥ
|
एकवद्भावेषु
ekavadbhāveṣu
|