| Singular | Dual | Plural |
Nominativo |
एकवद्भावः
ekavadbhāvaḥ
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावाः
ekavadbhāvāḥ
|
Vocativo |
एकवद्भाव
ekavadbhāva
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावाः
ekavadbhāvāḥ
|
Acusativo |
एकवद्भावम्
ekavadbhāvam
|
एकवद्भावौ
ekavadbhāvau
|
एकवद्भावान्
ekavadbhāvān
|
Instrumental |
एकवद्भावेन
ekavadbhāvena
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावैः
ekavadbhāvaiḥ
|
Dativo |
एकवद्भावाय
ekavadbhāvāya
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावेभ्यः
ekavadbhāvebhyaḥ
|
Ablativo |
एकवद्भावात्
ekavadbhāvāt
|
एकवद्भावाभ्याम्
ekavadbhāvābhyām
|
एकवद्भावेभ्यः
ekavadbhāvebhyaḥ
|
Genitivo |
एकवद्भावस्य
ekavadbhāvasya
|
एकवद्भावयोः
ekavadbhāvayoḥ
|
एकवद्भावानाम्
ekavadbhāvānām
|
Locativo |
एकवद्भावे
ekavadbhāve
|
एकवद्भावयोः
ekavadbhāvayoḥ
|
एकवद्भावेषु
ekavadbhāveṣu
|