Herramientas de sánscrito

Declinación del sánscrito


Declinación de एकवद्भाव ekavadbhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo एकवद्भावः ekavadbhāvaḥ
एकवद्भावौ ekavadbhāvau
एकवद्भावाः ekavadbhāvāḥ
Vocativo एकवद्भाव ekavadbhāva
एकवद्भावौ ekavadbhāvau
एकवद्भावाः ekavadbhāvāḥ
Acusativo एकवद्भावम् ekavadbhāvam
एकवद्भावौ ekavadbhāvau
एकवद्भावान् ekavadbhāvān
Instrumental एकवद्भावेन ekavadbhāvena
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावैः ekavadbhāvaiḥ
Dativo एकवद्भावाय ekavadbhāvāya
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावेभ्यः ekavadbhāvebhyaḥ
Ablativo एकवद्भावात् ekavadbhāvāt
एकवद्भावाभ्याम् ekavadbhāvābhyām
एकवद्भावेभ्यः ekavadbhāvebhyaḥ
Genitivo एकवद्भावस्य ekavadbhāvasya
एकवद्भावयोः ekavadbhāvayoḥ
एकवद्भावानाम् ekavadbhāvānām
Locativo एकवद्भावे ekavadbhāve
एकवद्भावयोः ekavadbhāvayoḥ
एकवद्भावेषु ekavadbhāveṣu