Sanskrit tools

Sanskrit declension


Declension of एकवर्णसमीकरण ekavarṇasamīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवर्णसमीकरणम् ekavarṇasamīkaraṇam
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Vocative एकवर्णसमीकरण ekavarṇasamīkaraṇa
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Accusative एकवर्णसमीकरणम् ekavarṇasamīkaraṇam
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Instrumental एकवर्णसमीकरणेन ekavarṇasamīkaraṇena
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणैः ekavarṇasamīkaraṇaiḥ
Dative एकवर्णसमीकरणाय ekavarṇasamīkaraṇāya
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणेभ्यः ekavarṇasamīkaraṇebhyaḥ
Ablative एकवर्णसमीकरणात् ekavarṇasamīkaraṇāt
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणेभ्यः ekavarṇasamīkaraṇebhyaḥ
Genitive एकवर्णसमीकरणस्य ekavarṇasamīkaraṇasya
एकवर्णसमीकरणयोः ekavarṇasamīkaraṇayoḥ
एकवर्णसमीकरणानाम् ekavarṇasamīkaraṇānām
Locative एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणयोः ekavarṇasamīkaraṇayoḥ
एकवर्णसमीकरणेषु ekavarṇasamīkaraṇeṣu