| Singular | Dual | Plural |
Nominative |
एकवर्णसमीकरणम्
ekavarṇasamīkaraṇam
|
एकवर्णसमीकरणे
ekavarṇasamīkaraṇe
|
एकवर्णसमीकरणानि
ekavarṇasamīkaraṇāni
|
Vocative |
एकवर्णसमीकरण
ekavarṇasamīkaraṇa
|
एकवर्णसमीकरणे
ekavarṇasamīkaraṇe
|
एकवर्णसमीकरणानि
ekavarṇasamīkaraṇāni
|
Accusative |
एकवर्णसमीकरणम्
ekavarṇasamīkaraṇam
|
एकवर्णसमीकरणे
ekavarṇasamīkaraṇe
|
एकवर्णसमीकरणानि
ekavarṇasamīkaraṇāni
|
Instrumental |
एकवर्णसमीकरणेन
ekavarṇasamīkaraṇena
|
एकवर्णसमीकरणाभ्याम्
ekavarṇasamīkaraṇābhyām
|
एकवर्णसमीकरणैः
ekavarṇasamīkaraṇaiḥ
|
Dative |
एकवर्णसमीकरणाय
ekavarṇasamīkaraṇāya
|
एकवर्णसमीकरणाभ्याम्
ekavarṇasamīkaraṇābhyām
|
एकवर्णसमीकरणेभ्यः
ekavarṇasamīkaraṇebhyaḥ
|
Ablative |
एकवर्णसमीकरणात्
ekavarṇasamīkaraṇāt
|
एकवर्णसमीकरणाभ्याम्
ekavarṇasamīkaraṇābhyām
|
एकवर्णसमीकरणेभ्यः
ekavarṇasamīkaraṇebhyaḥ
|
Genitive |
एकवर्णसमीकरणस्य
ekavarṇasamīkaraṇasya
|
एकवर्णसमीकरणयोः
ekavarṇasamīkaraṇayoḥ
|
एकवर्णसमीकरणानाम्
ekavarṇasamīkaraṇānām
|
Locative |
एकवर्णसमीकरणे
ekavarṇasamīkaraṇe
|
एकवर्णसमीकरणयोः
ekavarṇasamīkaraṇayoḥ
|
एकवर्णसमीकरणेषु
ekavarṇasamīkaraṇeṣu
|