Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: एकवर्णसमीकरण ekavarṇasamīkaraṇa, n.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset एकवर्णसमीकरणम् ekavarṇasamīkaraṇam
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Megszólító eset एकवर्णसमीकरण ekavarṇasamīkaraṇa
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Tárgyeset एकवर्णसमीकरणम् ekavarṇasamīkaraṇam
एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणानि ekavarṇasamīkaraṇāni
Eszközhatározó eset एकवर्णसमीकरणेन ekavarṇasamīkaraṇena
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणैः ekavarṇasamīkaraṇaiḥ
Részeshatározó eset एकवर्णसमीकरणाय ekavarṇasamīkaraṇāya
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणेभ्यः ekavarṇasamīkaraṇebhyaḥ
Ablatív eset एकवर्णसमीकरणात् ekavarṇasamīkaraṇāt
एकवर्णसमीकरणाभ्याम् ekavarṇasamīkaraṇābhyām
एकवर्णसमीकरणेभ्यः ekavarṇasamīkaraṇebhyaḥ
Birtokos eset एकवर्णसमीकरणस्य ekavarṇasamīkaraṇasya
एकवर्णसमीकरणयोः ekavarṇasamīkaraṇayoḥ
एकवर्णसमीकरणानाम् ekavarṇasamīkaraṇānām
Helyhatározói eset एकवर्णसमीकरणे ekavarṇasamīkaraṇe
एकवर्णसमीकरणयोः ekavarṇasamīkaraṇayoḥ
एकवर्णसमीकरणेषु ekavarṇasamīkaraṇeṣu