Sanskrit tools

Sanskrit declension


Declension of एकवाक्यता ekavākyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवाक्यता ekavākyatā
एकवाक्यते ekavākyate
एकवाक्यताः ekavākyatāḥ
Vocative एकवाक्यते ekavākyate
एकवाक्यते ekavākyate
एकवाक्यताः ekavākyatāḥ
Accusative एकवाक्यताम् ekavākyatām
एकवाक्यते ekavākyate
एकवाक्यताः ekavākyatāḥ
Instrumental एकवाक्यतया ekavākyatayā
एकवाक्यताभ्याम् ekavākyatābhyām
एकवाक्यताभिः ekavākyatābhiḥ
Dative एकवाक्यतायै ekavākyatāyai
एकवाक्यताभ्याम् ekavākyatābhyām
एकवाक्यताभ्यः ekavākyatābhyaḥ
Ablative एकवाक्यतायाः ekavākyatāyāḥ
एकवाक्यताभ्याम् ekavākyatābhyām
एकवाक्यताभ्यः ekavākyatābhyaḥ
Genitive एकवाक्यतायाः ekavākyatāyāḥ
एकवाक्यतयोः ekavākyatayoḥ
एकवाक्यतानाम् ekavākyatānām
Locative एकवाक्यतायाम् ekavākyatāyām
एकवाक्यतयोः ekavākyatayoḥ
एकवाक्यतासु ekavākyatāsu