| Singular | Dual | Plural |
Nominativo |
एकवाक्यता
ekavākyatā
|
एकवाक्यते
ekavākyate
|
एकवाक्यताः
ekavākyatāḥ
|
Vocativo |
एकवाक्यते
ekavākyate
|
एकवाक्यते
ekavākyate
|
एकवाक्यताः
ekavākyatāḥ
|
Acusativo |
एकवाक्यताम्
ekavākyatām
|
एकवाक्यते
ekavākyate
|
एकवाक्यताः
ekavākyatāḥ
|
Instrumental |
एकवाक्यतया
ekavākyatayā
|
एकवाक्यताभ्याम्
ekavākyatābhyām
|
एकवाक्यताभिः
ekavākyatābhiḥ
|
Dativo |
एकवाक्यतायै
ekavākyatāyai
|
एकवाक्यताभ्याम्
ekavākyatābhyām
|
एकवाक्यताभ्यः
ekavākyatābhyaḥ
|
Ablativo |
एकवाक्यतायाः
ekavākyatāyāḥ
|
एकवाक्यताभ्याम्
ekavākyatābhyām
|
एकवाक्यताभ्यः
ekavākyatābhyaḥ
|
Genitivo |
एकवाक्यतायाः
ekavākyatāyāḥ
|
एकवाक्यतयोः
ekavākyatayoḥ
|
एकवाक्यतानाम्
ekavākyatānām
|
Locativo |
एकवाक्यतायाम्
ekavākyatāyām
|
एकवाक्यतयोः
ekavākyatayoḥ
|
एकवाक्यतासु
ekavākyatāsu
|