| Singular | Dual | Plural |
Nominative |
एकवाचकः
ekavācakaḥ
|
एकवाचकौ
ekavācakau
|
एकवाचकाः
ekavācakāḥ
|
Vocative |
एकवाचक
ekavācaka
|
एकवाचकौ
ekavācakau
|
एकवाचकाः
ekavācakāḥ
|
Accusative |
एकवाचकम्
ekavācakam
|
एकवाचकौ
ekavācakau
|
एकवाचकान्
ekavācakān
|
Instrumental |
एकवाचकेन
ekavācakena
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकैः
ekavācakaiḥ
|
Dative |
एकवाचकाय
ekavācakāya
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकेभ्यः
ekavācakebhyaḥ
|
Ablative |
एकवाचकात्
ekavācakāt
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकेभ्यः
ekavācakebhyaḥ
|
Genitive |
एकवाचकस्य
ekavācakasya
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकानाम्
ekavācakānām
|
Locative |
एकवाचके
ekavācake
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकेषु
ekavācakeṣu
|