Sanskrit tools

Sanskrit declension


Declension of एकवाचक ekavācaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवाचकः ekavācakaḥ
एकवाचकौ ekavācakau
एकवाचकाः ekavācakāḥ
Vocative एकवाचक ekavācaka
एकवाचकौ ekavācakau
एकवाचकाः ekavācakāḥ
Accusative एकवाचकम् ekavācakam
एकवाचकौ ekavācakau
एकवाचकान् ekavācakān
Instrumental एकवाचकेन ekavācakena
एकवाचकाभ्याम् ekavācakābhyām
एकवाचकैः ekavācakaiḥ
Dative एकवाचकाय ekavācakāya
एकवाचकाभ्याम् ekavācakābhyām
एकवाचकेभ्यः ekavācakebhyaḥ
Ablative एकवाचकात् ekavācakāt
एकवाचकाभ्याम् ekavācakābhyām
एकवाचकेभ्यः ekavācakebhyaḥ
Genitive एकवाचकस्य ekavācakasya
एकवाचकयोः ekavācakayoḥ
एकवाचकानाम् ekavācakānām
Locative एकवाचके ekavācake
एकवाचकयोः ekavācakayoḥ
एकवाचकेषु ekavācakeṣu