| Singular | Dual | Plural |
Nominativo |
एकवाचकः
ekavācakaḥ
|
एकवाचकौ
ekavācakau
|
एकवाचकाः
ekavācakāḥ
|
Vocativo |
एकवाचक
ekavācaka
|
एकवाचकौ
ekavācakau
|
एकवाचकाः
ekavācakāḥ
|
Acusativo |
एकवाचकम्
ekavācakam
|
एकवाचकौ
ekavācakau
|
एकवाचकान्
ekavācakān
|
Instrumental |
एकवाचकेन
ekavācakena
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकैः
ekavācakaiḥ
|
Dativo |
एकवाचकाय
ekavācakāya
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकेभ्यः
ekavācakebhyaḥ
|
Ablativo |
एकवाचकात्
ekavācakāt
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकेभ्यः
ekavācakebhyaḥ
|
Genitivo |
एकवाचकस्य
ekavācakasya
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकानाम्
ekavācakānām
|
Locativo |
एकवाचके
ekavācake
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकेषु
ekavācakeṣu
|