| Singular | Dual | Plural |
Nominative |
एकवाचका
ekavācakā
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Vocative |
एकवाचके
ekavācake
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Accusative |
एकवाचकाम्
ekavācakām
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Instrumental |
एकवाचकया
ekavācakayā
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभिः
ekavācakābhiḥ
|
Dative |
एकवाचकायै
ekavācakāyai
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभ्यः
ekavācakābhyaḥ
|
Ablative |
एकवाचकायाः
ekavācakāyāḥ
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभ्यः
ekavācakābhyaḥ
|
Genitive |
एकवाचकायाः
ekavācakāyāḥ
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकानाम्
ekavācakānām
|
Locative |
एकवाचकायाम्
ekavācakāyām
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकासु
ekavācakāsu
|