| Singular | Dual | Plural |
Nominativo |
एकवाचका
ekavācakā
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Vocativo |
एकवाचके
ekavācake
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Acusativo |
एकवाचकाम्
ekavācakām
|
एकवाचके
ekavācake
|
एकवाचकाः
ekavācakāḥ
|
Instrumental |
एकवाचकया
ekavācakayā
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभिः
ekavācakābhiḥ
|
Dativo |
एकवाचकायै
ekavācakāyai
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभ्यः
ekavācakābhyaḥ
|
Ablativo |
एकवाचकायाः
ekavācakāyāḥ
|
एकवाचकाभ्याम्
ekavācakābhyām
|
एकवाचकाभ्यः
ekavācakābhyaḥ
|
Genitivo |
एकवाचकायाः
ekavācakāyāḥ
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकानाम्
ekavācakānām
|
Locativo |
एकवाचकायाम्
ekavācakāyām
|
एकवाचकयोः
ekavācakayoḥ
|
एकवाचकासु
ekavācakāsu
|