Singular | Dual | Plural | |
Nominative |
एकवासा
ekavāsā |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Vocative |
एकवासे
ekavāse |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Accusative |
एकवासाम्
ekavāsām |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Instrumental |
एकवासया
ekavāsayā |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभिः
ekavāsābhiḥ |
Dative |
एकवासायै
ekavāsāyai |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभ्यः
ekavāsābhyaḥ |
Ablative |
एकवासायाः
ekavāsāyāḥ |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभ्यः
ekavāsābhyaḥ |
Genitive |
एकवासायाः
ekavāsāyāḥ |
एकवासयोः
ekavāsayoḥ |
एकवासानाम्
ekavāsānām |
Locative |
एकवासायाम्
ekavāsāyām |
एकवासयोः
ekavāsayoḥ |
एकवासासु
ekavāsāsu |