Singular | Dual | Plural | |
Nominativo |
एकवासा
ekavāsā |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Vocativo |
एकवासे
ekavāse |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Acusativo |
एकवासाम्
ekavāsām |
एकवासे
ekavāse |
एकवासाः
ekavāsāḥ |
Instrumental |
एकवासया
ekavāsayā |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभिः
ekavāsābhiḥ |
Dativo |
एकवासायै
ekavāsāyai |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभ्यः
ekavāsābhyaḥ |
Ablativo |
एकवासायाः
ekavāsāyāḥ |
एकवासाभ्याम्
ekavāsābhyām |
एकवासाभ्यः
ekavāsābhyaḥ |
Genitivo |
एकवासायाः
ekavāsāyāḥ |
एकवासयोः
ekavāsayoḥ |
एकवासानाम्
ekavāsānām |
Locativo |
एकवासायाम्
ekavāsāyām |
एकवासयोः
ekavāsayoḥ |
एकवासासु
ekavāsāsu |