| Singular | Dual | Plural |
Nominative |
एकविंशी
ekaviṁśī
|
एकविंश्यौ
ekaviṁśyau
|
एकविंश्यः
ekaviṁśyaḥ
|
Vocative |
एकविंशि
ekaviṁśi
|
एकविंश्यौ
ekaviṁśyau
|
एकविंश्यः
ekaviṁśyaḥ
|
Accusative |
एकविंशीम्
ekaviṁśīm
|
एकविंश्यौ
ekaviṁśyau
|
एकविंशीः
ekaviṁśīḥ
|
Instrumental |
एकविंश्या
ekaviṁśyā
|
एकविंशीभ्याम्
ekaviṁśībhyām
|
एकविंशीभिः
ekaviṁśībhiḥ
|
Dative |
एकविंश्यै
ekaviṁśyai
|
एकविंशीभ्याम्
ekaviṁśībhyām
|
एकविंशीभ्यः
ekaviṁśībhyaḥ
|
Ablative |
एकविंश्याः
ekaviṁśyāḥ
|
एकविंशीभ्याम्
ekaviṁśībhyām
|
एकविंशीभ्यः
ekaviṁśībhyaḥ
|
Genitive |
एकविंश्याः
ekaviṁśyāḥ
|
एकविंश्योः
ekaviṁśyoḥ
|
एकविंशीनाम्
ekaviṁśīnām
|
Locative |
एकविंश्याम्
ekaviṁśyām
|
एकविंश्योः
ekaviṁśyoḥ
|
एकविंशीषु
ekaviṁśīṣu
|