Sanskrit tools

Sanskrit declension


Declension of एकविंशसंपद् ekaviṁśasaṁpad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative एकविंशसंपत् ekaviṁśasaṁpat
एकविंशसंपदौ ekaviṁśasaṁpadau
एकविंशसंपदः ekaviṁśasaṁpadaḥ
Vocative एकविंशसंपत् ekaviṁśasaṁpat
एकविंशसंपदौ ekaviṁśasaṁpadau
एकविंशसंपदः ekaviṁśasaṁpadaḥ
Accusative एकविंशसंपदम् ekaviṁśasaṁpadam
एकविंशसंपदौ ekaviṁśasaṁpadau
एकविंशसंपदः ekaviṁśasaṁpadaḥ
Instrumental एकविंशसंपदा ekaviṁśasaṁpadā
एकविंशसंपद्भ्याम् ekaviṁśasaṁpadbhyām
एकविंशसंपद्भिः ekaviṁśasaṁpadbhiḥ
Dative एकविंशसंपदे ekaviṁśasaṁpade
एकविंशसंपद्भ्याम् ekaviṁśasaṁpadbhyām
एकविंशसंपद्भ्यः ekaviṁśasaṁpadbhyaḥ
Ablative एकविंशसंपदः ekaviṁśasaṁpadaḥ
एकविंशसंपद्भ्याम् ekaviṁśasaṁpadbhyām
एकविंशसंपद्भ्यः ekaviṁśasaṁpadbhyaḥ
Genitive एकविंशसंपदः ekaviṁśasaṁpadaḥ
एकविंशसंपदोः ekaviṁśasaṁpadoḥ
एकविंशसंपदाम् ekaviṁśasaṁpadām
Locative एकविंशसंपदि ekaviṁśasaṁpadi
एकविंशसंपदोः ekaviṁśasaṁpadoḥ
एकविंशसंपत्सु ekaviṁśasaṁpatsu