| Singular | Dual | Plural |
Nominativo |
एकविंशसंपत्
ekaviṁśasaṁpat
|
एकविंशसंपदौ
ekaviṁśasaṁpadau
|
एकविंशसंपदः
ekaviṁśasaṁpadaḥ
|
Vocativo |
एकविंशसंपत्
ekaviṁśasaṁpat
|
एकविंशसंपदौ
ekaviṁśasaṁpadau
|
एकविंशसंपदः
ekaviṁśasaṁpadaḥ
|
Acusativo |
एकविंशसंपदम्
ekaviṁśasaṁpadam
|
एकविंशसंपदौ
ekaviṁśasaṁpadau
|
एकविंशसंपदः
ekaviṁśasaṁpadaḥ
|
Instrumental |
एकविंशसंपदा
ekaviṁśasaṁpadā
|
एकविंशसंपद्भ्याम्
ekaviṁśasaṁpadbhyām
|
एकविंशसंपद्भिः
ekaviṁśasaṁpadbhiḥ
|
Dativo |
एकविंशसंपदे
ekaviṁśasaṁpade
|
एकविंशसंपद्भ्याम्
ekaviṁśasaṁpadbhyām
|
एकविंशसंपद्भ्यः
ekaviṁśasaṁpadbhyaḥ
|
Ablativo |
एकविंशसंपदः
ekaviṁśasaṁpadaḥ
|
एकविंशसंपद्भ्याम्
ekaviṁśasaṁpadbhyām
|
एकविंशसंपद्भ्यः
ekaviṁśasaṁpadbhyaḥ
|
Genitivo |
एकविंशसंपदः
ekaviṁśasaṁpadaḥ
|
एकविंशसंपदोः
ekaviṁśasaṁpadoḥ
|
एकविंशसंपदाम्
ekaviṁśasaṁpadām
|
Locativo |
एकविंशसंपदि
ekaviṁśasaṁpadi
|
एकविंशसंपदोः
ekaviṁśasaṁpadoḥ
|
एकविंशसंपत्सु
ekaviṁśasaṁpatsu
|