Sanskrit tools

Sanskrit declension


Declension of एकविंशस्तोम ekaviṁśastoma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविंशस्तोमः ekaviṁśastomaḥ
एकविंशस्तोमौ ekaviṁśastomau
एकविंशस्तोमाः ekaviṁśastomāḥ
Vocative एकविंशस्तोम ekaviṁśastoma
एकविंशस्तोमौ ekaviṁśastomau
एकविंशस्तोमाः ekaviṁśastomāḥ
Accusative एकविंशस्तोमम् ekaviṁśastomam
एकविंशस्तोमौ ekaviṁśastomau
एकविंशस्तोमान् ekaviṁśastomān
Instrumental एकविंशस्तोमेन ekaviṁśastomena
एकविंशस्तोमाभ्याम् ekaviṁśastomābhyām
एकविंशस्तोमैः ekaviṁśastomaiḥ
Dative एकविंशस्तोमाय ekaviṁśastomāya
एकविंशस्तोमाभ्याम् ekaviṁśastomābhyām
एकविंशस्तोमेभ्यः ekaviṁśastomebhyaḥ
Ablative एकविंशस्तोमात् ekaviṁśastomāt
एकविंशस्तोमाभ्याम् ekaviṁśastomābhyām
एकविंशस्तोमेभ्यः ekaviṁśastomebhyaḥ
Genitive एकविंशस्तोमस्य ekaviṁśastomasya
एकविंशस्तोमयोः ekaviṁśastomayoḥ
एकविंशस्तोमानाम् ekaviṁśastomānām
Locative एकविंशस्तोमे ekaviṁśastome
एकविंशस्तोमयोः ekaviṁśastomayoḥ
एकविंशस्तोमेषु ekaviṁśastomeṣu