| Singular | Dual | Plural |
Nominativo |
एकविंशस्तोमः
ekaviṁśastomaḥ
|
एकविंशस्तोमौ
ekaviṁśastomau
|
एकविंशस्तोमाः
ekaviṁśastomāḥ
|
Vocativo |
एकविंशस्तोम
ekaviṁśastoma
|
एकविंशस्तोमौ
ekaviṁśastomau
|
एकविंशस्तोमाः
ekaviṁśastomāḥ
|
Acusativo |
एकविंशस्तोमम्
ekaviṁśastomam
|
एकविंशस्तोमौ
ekaviṁśastomau
|
एकविंशस्तोमान्
ekaviṁśastomān
|
Instrumental |
एकविंशस्तोमेन
ekaviṁśastomena
|
एकविंशस्तोमाभ्याम्
ekaviṁśastomābhyām
|
एकविंशस्तोमैः
ekaviṁśastomaiḥ
|
Dativo |
एकविंशस्तोमाय
ekaviṁśastomāya
|
एकविंशस्तोमाभ्याम्
ekaviṁśastomābhyām
|
एकविंशस्तोमेभ्यः
ekaviṁśastomebhyaḥ
|
Ablativo |
एकविंशस्तोमात्
ekaviṁśastomāt
|
एकविंशस्तोमाभ्याम्
ekaviṁśastomābhyām
|
एकविंशस्तोमेभ्यः
ekaviṁśastomebhyaḥ
|
Genitivo |
एकविंशस्तोमस्य
ekaviṁśastomasya
|
एकविंशस्तोमयोः
ekaviṁśastomayoḥ
|
एकविंशस्तोमानाम्
ekaviṁśastomānām
|
Locativo |
एकविंशस्तोमे
ekaviṁśastome
|
एकविंशस्तोमयोः
ekaviṁśastomayoḥ
|
एकविंशस्तोमेषु
ekaviṁśastomeṣu
|