Sanskrit tools

Sanskrit declension


Declension of एकविंशतितम ekaviṁśatitama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविंशतितमः ekaviṁśatitamaḥ
एकविंशतितमौ ekaviṁśatitamau
एकविंशतितमाः ekaviṁśatitamāḥ
Vocative एकविंशतितम ekaviṁśatitama
एकविंशतितमौ ekaviṁśatitamau
एकविंशतितमाः ekaviṁśatitamāḥ
Accusative एकविंशतितमम् ekaviṁśatitamam
एकविंशतितमौ ekaviṁśatitamau
एकविंशतितमान् ekaviṁśatitamān
Instrumental एकविंशतितमेन ekaviṁśatitamena
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमैः ekaviṁśatitamaiḥ
Dative एकविंशतितमाय ekaviṁśatitamāya
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमेभ्यः ekaviṁśatitamebhyaḥ
Ablative एकविंशतितमात् ekaviṁśatitamāt
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमेभ्यः ekaviṁśatitamebhyaḥ
Genitive एकविंशतितमस्य ekaviṁśatitamasya
एकविंशतितमयोः ekaviṁśatitamayoḥ
एकविंशतितमानाम् ekaviṁśatitamānām
Locative एकविंशतितमे ekaviṁśatitame
एकविंशतितमयोः ekaviṁśatitamayoḥ
एकविंशतितमेषु ekaviṁśatitameṣu