| Singular | Dual | Plural |
Nominativo |
एकविंशतितमः
ekaviṁśatitamaḥ
|
एकविंशतितमौ
ekaviṁśatitamau
|
एकविंशतितमाः
ekaviṁśatitamāḥ
|
Vocativo |
एकविंशतितम
ekaviṁśatitama
|
एकविंशतितमौ
ekaviṁśatitamau
|
एकविंशतितमाः
ekaviṁśatitamāḥ
|
Acusativo |
एकविंशतितमम्
ekaviṁśatitamam
|
एकविंशतितमौ
ekaviṁśatitamau
|
एकविंशतितमान्
ekaviṁśatitamān
|
Instrumental |
एकविंशतितमेन
ekaviṁśatitamena
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमैः
ekaviṁśatitamaiḥ
|
Dativo |
एकविंशतितमाय
ekaviṁśatitamāya
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमेभ्यः
ekaviṁśatitamebhyaḥ
|
Ablativo |
एकविंशतितमात्
ekaviṁśatitamāt
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमेभ्यः
ekaviṁśatitamebhyaḥ
|
Genitivo |
एकविंशतितमस्य
ekaviṁśatitamasya
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमानाम्
ekaviṁśatitamānām
|
Locativo |
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमेषु
ekaviṁśatitameṣu
|