Sanskrit tools

Sanskrit declension


Declension of एकविंशतिविधा ekaviṁśatividhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविंशतिविधा ekaviṁśatividhā
एकविंशतिविधे ekaviṁśatividhe
एकविंशतिविधाः ekaviṁśatividhāḥ
Vocative एकविंशतिविधे ekaviṁśatividhe
एकविंशतिविधे ekaviṁśatividhe
एकविंशतिविधाः ekaviṁśatividhāḥ
Accusative एकविंशतिविधाम् ekaviṁśatividhām
एकविंशतिविधे ekaviṁśatividhe
एकविंशतिविधाः ekaviṁśatividhāḥ
Instrumental एकविंशतिविधया ekaviṁśatividhayā
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधाभिः ekaviṁśatividhābhiḥ
Dative एकविंशतिविधायै ekaviṁśatividhāyai
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधाभ्यः ekaviṁśatividhābhyaḥ
Ablative एकविंशतिविधायाः ekaviṁśatividhāyāḥ
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधाभ्यः ekaviṁśatividhābhyaḥ
Genitive एकविंशतिविधायाः ekaviṁśatividhāyāḥ
एकविंशतिविधयोः ekaviṁśatividhayoḥ
एकविंशतिविधानाम् ekaviṁśatividhānām
Locative एकविंशतिविधायाम् ekaviṁśatividhāyām
एकविंशतिविधयोः ekaviṁśatividhayoḥ
एकविंशतिविधासु ekaviṁśatividhāsu