| Singular | Dual | Plural |
Nominative |
एकविंशतिविधा
ekaviṁśatividhā
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Vocative |
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Accusative |
एकविंशतिविधाम्
ekaviṁśatividhām
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Instrumental |
एकविंशतिविधया
ekaviṁśatividhayā
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभिः
ekaviṁśatividhābhiḥ
|
Dative |
एकविंशतिविधायै
ekaviṁśatividhāyai
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभ्यः
ekaviṁśatividhābhyaḥ
|
Ablative |
एकविंशतिविधायाः
ekaviṁśatividhāyāḥ
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभ्यः
ekaviṁśatividhābhyaḥ
|
Genitive |
एकविंशतिविधायाः
ekaviṁśatividhāyāḥ
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधानाम्
ekaviṁśatividhānām
|
Locative |
एकविंशतिविधायाम्
ekaviṁśatividhāyām
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधासु
ekaviṁśatividhāsu
|