| Singular | Dual | Plural |
Nominativo |
एकविंशतिविधा
ekaviṁśatividhā
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Vocativo |
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Acusativo |
एकविंशतिविधाम्
ekaviṁśatividhām
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधाः
ekaviṁśatividhāḥ
|
Instrumental |
एकविंशतिविधया
ekaviṁśatividhayā
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभिः
ekaviṁśatividhābhiḥ
|
Dativo |
एकविंशतिविधायै
ekaviṁśatividhāyai
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभ्यः
ekaviṁśatividhābhyaḥ
|
Ablativo |
एकविंशतिविधायाः
ekaviṁśatividhāyāḥ
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधाभ्यः
ekaviṁśatividhābhyaḥ
|
Genitivo |
एकविंशतिविधायाः
ekaviṁśatividhāyāḥ
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधानाम्
ekaviṁśatividhānām
|
Locativo |
एकविंशतिविधायाम्
ekaviṁśatividhāyām
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधासु
ekaviṁśatividhāsu
|