Singular | Dual | Plural | |
Nominative |
एकविधा
ekavidhā |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Vocative |
एकविधे
ekavidhe |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Accusative |
एकविधाम्
ekavidhām |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Instrumental |
एकविधया
ekavidhayā |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभिः
ekavidhābhiḥ |
Dative |
एकविधायै
ekavidhāyai |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभ्यः
ekavidhābhyaḥ |
Ablative |
एकविधायाः
ekavidhāyāḥ |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभ्यः
ekavidhābhyaḥ |
Genitive |
एकविधायाः
ekavidhāyāḥ |
एकविधयोः
ekavidhayoḥ |
एकविधानाम्
ekavidhānām |
Locative |
एकविधायाम्
ekavidhāyām |
एकविधयोः
ekavidhayoḥ |
एकविधासु
ekavidhāsu |