Sanskrit tools

Sanskrit declension


Declension of एकविधा ekavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविधा ekavidhā
एकविधे ekavidhe
एकविधाः ekavidhāḥ
Vocative एकविधे ekavidhe
एकविधे ekavidhe
एकविधाः ekavidhāḥ
Accusative एकविधाम् ekavidhām
एकविधे ekavidhe
एकविधाः ekavidhāḥ
Instrumental एकविधया ekavidhayā
एकविधाभ्याम् ekavidhābhyām
एकविधाभिः ekavidhābhiḥ
Dative एकविधायै ekavidhāyai
एकविधाभ्याम् ekavidhābhyām
एकविधाभ्यः ekavidhābhyaḥ
Ablative एकविधायाः ekavidhāyāḥ
एकविधाभ्याम् ekavidhābhyām
एकविधाभ्यः ekavidhābhyaḥ
Genitive एकविधायाः ekavidhāyāḥ
एकविधयोः ekavidhayoḥ
एकविधानाम् ekavidhānām
Locative एकविधायाम् ekavidhāyām
एकविधयोः ekavidhayoḥ
एकविधासु ekavidhāsu