Singular | Dual | Plural | |
Nominativo |
एकविधा
ekavidhā |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Vocativo |
एकविधे
ekavidhe |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Acusativo |
एकविधाम्
ekavidhām |
एकविधे
ekavidhe |
एकविधाः
ekavidhāḥ |
Instrumental |
एकविधया
ekavidhayā |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभिः
ekavidhābhiḥ |
Dativo |
एकविधायै
ekavidhāyai |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभ्यः
ekavidhābhyaḥ |
Ablativo |
एकविधायाः
ekavidhāyāḥ |
एकविधाभ्याम्
ekavidhābhyām |
एकविधाभ्यः
ekavidhābhyaḥ |
Genitivo |
एकविधायाः
ekavidhāyāḥ |
एकविधयोः
ekavidhayoḥ |
एकविधानाम्
ekavidhānām |
Locativo |
एकविधायाम्
ekavidhāyām |
एकविधयोः
ekavidhayoḥ |
एकविधासु
ekavidhāsu |