Sanskrit tools

Sanskrit declension


Declension of एकविध ekavidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविधम् ekavidham
एकविधे ekavidhe
एकविधानि ekavidhāni
Vocative एकविध ekavidha
एकविधे ekavidhe
एकविधानि ekavidhāni
Accusative एकविधम् ekavidham
एकविधे ekavidhe
एकविधानि ekavidhāni
Instrumental एकविधेन ekavidhena
एकविधाभ्याम् ekavidhābhyām
एकविधैः ekavidhaiḥ
Dative एकविधाय ekavidhāya
एकविधाभ्याम् ekavidhābhyām
एकविधेभ्यः ekavidhebhyaḥ
Ablative एकविधात् ekavidhāt
एकविधाभ्याम् ekavidhābhyām
एकविधेभ्यः ekavidhebhyaḥ
Genitive एकविधस्य ekavidhasya
एकविधयोः ekavidhayoḥ
एकविधानाम् ekavidhānām
Locative एकविधे ekavidhe
एकविधयोः ekavidhayoḥ
एकविधेषु ekavidheṣu