Singular | Dual | Plural | |
Nominativo |
एकविधम्
ekavidham |
एकविधे
ekavidhe |
एकविधानि
ekavidhāni |
Vocativo |
एकविध
ekavidha |
एकविधे
ekavidhe |
एकविधानि
ekavidhāni |
Acusativo |
एकविधम्
ekavidham |
एकविधे
ekavidhe |
एकविधानि
ekavidhāni |
Instrumental |
एकविधेन
ekavidhena |
एकविधाभ्याम्
ekavidhābhyām |
एकविधैः
ekavidhaiḥ |
Dativo |
एकविधाय
ekavidhāya |
एकविधाभ्याम्
ekavidhābhyām |
एकविधेभ्यः
ekavidhebhyaḥ |
Ablativo |
एकविधात्
ekavidhāt |
एकविधाभ्याम्
ekavidhābhyām |
एकविधेभ्यः
ekavidhebhyaḥ |
Genitivo |
एकविधस्य
ekavidhasya |
एकविधयोः
ekavidhayoḥ |
एकविधानाम्
ekavidhānām |
Locativo |
एकविधे
ekavidhe |
एकविधयोः
ekavidhayoḥ |
एकविधेषु
ekavidheṣu |