Singular | Dual | Plural | |
Nominative |
एकविभक्तिः
ekavibhaktiḥ |
एकविभक्ती
ekavibhaktī |
एकविभक्तयः
ekavibhaktayaḥ |
Vocative |
एकविभक्ते
ekavibhakte |
एकविभक्ती
ekavibhaktī |
एकविभक्तयः
ekavibhaktayaḥ |
Accusative |
एकविभक्तिम्
ekavibhaktim |
एकविभक्ती
ekavibhaktī |
एकविभक्तीः
ekavibhaktīḥ |
Instrumental |
एकविभक्त्या
ekavibhaktyā |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभिः
ekavibhaktibhiḥ |
Dative |
एकविभक्तये
ekavibhaktaye एकविभक्त्यै ekavibhaktyai |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Ablative |
एकविभक्तेः
ekavibhakteḥ एकविभक्त्याः ekavibhaktyāḥ |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Genitive |
एकविभक्तेः
ekavibhakteḥ एकविभक्त्याः ekavibhaktyāḥ |
एकविभक्त्योः
ekavibhaktyoḥ |
एकविभक्तीनाम्
ekavibhaktīnām |
Locative |
एकविभक्तौ
ekavibhaktau एकविभक्त्याम् ekavibhaktyām |
एकविभक्त्योः
ekavibhaktyoḥ |
एकविभक्तिषु
ekavibhaktiṣu |