Singular | Dual | Plural | |
Nominativo |
एकविभक्तिः
ekavibhaktiḥ |
एकविभक्ती
ekavibhaktī |
एकविभक्तयः
ekavibhaktayaḥ |
Vocativo |
एकविभक्ते
ekavibhakte |
एकविभक्ती
ekavibhaktī |
एकविभक्तयः
ekavibhaktayaḥ |
Acusativo |
एकविभक्तिम्
ekavibhaktim |
एकविभक्ती
ekavibhaktī |
एकविभक्तीः
ekavibhaktīḥ |
Instrumental |
एकविभक्त्या
ekavibhaktyā |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभिः
ekavibhaktibhiḥ |
Dativo |
एकविभक्तये
ekavibhaktaye एकविभक्त्यै ekavibhaktyai |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Ablativo |
एकविभक्तेः
ekavibhakteḥ एकविभक्त्याः ekavibhaktyāḥ |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Genitivo |
एकविभक्तेः
ekavibhakteḥ एकविभक्त्याः ekavibhaktyāḥ |
एकविभक्त्योः
ekavibhaktyoḥ |
एकविभक्तीनाम्
ekavibhaktīnām |
Locativo |
एकविभक्तौ
ekavibhaktau एकविभक्त्याम् ekavibhaktyām |
एकविभक्त्योः
ekavibhaktyoḥ |
एकविभक्तिषु
ekavibhaktiṣu |