| Singular | Dual | Plural |
Nominative |
एकविषयिणी
ekaviṣayiṇī
|
एकविषयिण्यौ
ekaviṣayiṇyau
|
एकविषयिण्यः
ekaviṣayiṇyaḥ
|
Vocative |
एकविषयिणि
ekaviṣayiṇi
|
एकविषयिण्यौ
ekaviṣayiṇyau
|
एकविषयिण्यः
ekaviṣayiṇyaḥ
|
Accusative |
एकविषयिणीम्
ekaviṣayiṇīm
|
एकविषयिण्यौ
ekaviṣayiṇyau
|
एकविषयिणीः
ekaviṣayiṇīḥ
|
Instrumental |
एकविषयिण्या
ekaviṣayiṇyā
|
एकविषयिणीभ्याम्
ekaviṣayiṇībhyām
|
एकविषयिणीभिः
ekaviṣayiṇībhiḥ
|
Dative |
एकविषयिण्यै
ekaviṣayiṇyai
|
एकविषयिणीभ्याम्
ekaviṣayiṇībhyām
|
एकविषयिणीभ्यः
ekaviṣayiṇībhyaḥ
|
Ablative |
एकविषयिण्याः
ekaviṣayiṇyāḥ
|
एकविषयिणीभ्याम्
ekaviṣayiṇībhyām
|
एकविषयिणीभ्यः
ekaviṣayiṇībhyaḥ
|
Genitive |
एकविषयिण्याः
ekaviṣayiṇyāḥ
|
एकविषयिण्योः
ekaviṣayiṇyoḥ
|
एकविषयिणीनाम्
ekaviṣayiṇīnām
|
Locative |
एकविषयिण्याम्
ekaviṣayiṇyām
|
एकविषयिण्योः
ekaviṣayiṇyoḥ
|
एकविषयिणीषु
ekaviṣayiṇīṣu
|