Singular | Dual | Plural | |
Nominative |
एकविषयि
ekaviṣayi |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Vocative |
एकविषयि
ekaviṣayi एकविषयिन् ekaviṣayin |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Accusative |
एकविषयि
ekaviṣayi |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Instrumental |
एकविषयिणा
ekaviṣayiṇā |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभिः
ekaviṣayibhiḥ |
Dative |
एकविषयिणे
ekaviṣayiṇe |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभ्यः
ekaviṣayibhyaḥ |
Ablative |
एकविषयिणः
ekaviṣayiṇaḥ |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभ्यः
ekaviṣayibhyaḥ |
Genitive |
एकविषयिणः
ekaviṣayiṇaḥ |
एकविषयिणोः
ekaviṣayiṇoḥ |
एकविषयिणम्
ekaviṣayiṇam |
Locative |
एकविषयिणि
ekaviṣayiṇi |
एकविषयिणोः
ekaviṣayiṇoḥ |
एकविषयिषु
ekaviṣayiṣu |