Singular | Dual | Plural | |
Nominativo |
एकविषयि
ekaviṣayi |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Vocativo |
एकविषयि
ekaviṣayi एकविषयिन् ekaviṣayin |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Acusativo |
एकविषयि
ekaviṣayi |
एकविषयिणी
ekaviṣayiṇī |
एकविषयीणि
ekaviṣayīṇi |
Instrumental |
एकविषयिणा
ekaviṣayiṇā |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभिः
ekaviṣayibhiḥ |
Dativo |
एकविषयिणे
ekaviṣayiṇe |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभ्यः
ekaviṣayibhyaḥ |
Ablativo |
एकविषयिणः
ekaviṣayiṇaḥ |
एकविषयिभ्याम्
ekaviṣayibhyām |
एकविषयिभ्यः
ekaviṣayibhyaḥ |
Genitivo |
एकविषयिणः
ekaviṣayiṇaḥ |
एकविषयिणोः
ekaviṣayiṇoḥ |
एकविषयिणम्
ekaviṣayiṇam |
Locativo |
एकविषयिणि
ekaviṣayiṇi |
एकविषयिणोः
ekaviṣayiṇoḥ |
एकविषयिषु
ekaviṣayiṣu |