Sanskrit tools

Sanskrit declension


Declension of एकवीरकल्प ekavīrakalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवीरकल्पः ekavīrakalpaḥ
एकवीरकल्पौ ekavīrakalpau
एकवीरकल्पाः ekavīrakalpāḥ
Vocative एकवीरकल्प ekavīrakalpa
एकवीरकल्पौ ekavīrakalpau
एकवीरकल्पाः ekavīrakalpāḥ
Accusative एकवीरकल्पम् ekavīrakalpam
एकवीरकल्पौ ekavīrakalpau
एकवीरकल्पान् ekavīrakalpān
Instrumental एकवीरकल्पेन ekavīrakalpena
एकवीरकल्पाभ्याम् ekavīrakalpābhyām
एकवीरकल्पैः ekavīrakalpaiḥ
Dative एकवीरकल्पाय ekavīrakalpāya
एकवीरकल्पाभ्याम् ekavīrakalpābhyām
एकवीरकल्पेभ्यः ekavīrakalpebhyaḥ
Ablative एकवीरकल्पात् ekavīrakalpāt
एकवीरकल्पाभ्याम् ekavīrakalpābhyām
एकवीरकल्पेभ्यः ekavīrakalpebhyaḥ
Genitive एकवीरकल्पस्य ekavīrakalpasya
एकवीरकल्पयोः ekavīrakalpayoḥ
एकवीरकल्पानाम् ekavīrakalpānām
Locative एकवीरकल्पे ekavīrakalpe
एकवीरकल्पयोः ekavīrakalpayoḥ
एकवीरकल्पेषु ekavīrakalpeṣu