| Singular | Dual | Plural |
Nominativo |
एकवीरकल्पः
ekavīrakalpaḥ
|
एकवीरकल्पौ
ekavīrakalpau
|
एकवीरकल्पाः
ekavīrakalpāḥ
|
Vocativo |
एकवीरकल्प
ekavīrakalpa
|
एकवीरकल्पौ
ekavīrakalpau
|
एकवीरकल्पाः
ekavīrakalpāḥ
|
Acusativo |
एकवीरकल्पम्
ekavīrakalpam
|
एकवीरकल्पौ
ekavīrakalpau
|
एकवीरकल्पान्
ekavīrakalpān
|
Instrumental |
एकवीरकल्पेन
ekavīrakalpena
|
एकवीरकल्पाभ्याम्
ekavīrakalpābhyām
|
एकवीरकल्पैः
ekavīrakalpaiḥ
|
Dativo |
एकवीरकल्पाय
ekavīrakalpāya
|
एकवीरकल्पाभ्याम्
ekavīrakalpābhyām
|
एकवीरकल्पेभ्यः
ekavīrakalpebhyaḥ
|
Ablativo |
एकवीरकल्पात्
ekavīrakalpāt
|
एकवीरकल्पाभ्याम्
ekavīrakalpābhyām
|
एकवीरकल्पेभ्यः
ekavīrakalpebhyaḥ
|
Genitivo |
एकवीरकल्पस्य
ekavīrakalpasya
|
एकवीरकल्पयोः
ekavīrakalpayoḥ
|
एकवीरकल्पानाम्
ekavīrakalpānām
|
Locativo |
एकवीरकल्पे
ekavīrakalpe
|
एकवीरकल्पयोः
ekavīrakalpayoḥ
|
एकवीरकल्पेषु
ekavīrakalpeṣu
|