Sanskrit tools

Sanskrit declension


Declension of अंशुमती aṁśumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अंशुमती aṁśumatī
अंशुमत्यौ aṁśumatyau
अंशुमत्यः aṁśumatyaḥ
Vocative अंशुमति aṁśumati
अंशुमत्यौ aṁśumatyau
अंशुमत्यः aṁśumatyaḥ
Accusative अंशुमतीम् aṁśumatīm
अंशुमत्यौ aṁśumatyau
अंशुमतीः aṁśumatīḥ
Instrumental अंशुमत्या aṁśumatyā
अंशुमतीभ्याम् aṁśumatībhyām
अंशुमतीभिः aṁśumatībhiḥ
Dative अंशुमत्यै aṁśumatyai
अंशुमतीभ्याम् aṁśumatībhyām
अंशुमतीभ्यः aṁśumatībhyaḥ
Ablative अंशुमत्याः aṁśumatyāḥ
अंशुमतीभ्याम् aṁśumatībhyām
अंशुमतीभ्यः aṁśumatībhyaḥ
Genitive अंशुमत्याः aṁśumatyāḥ
अंशुमत्योः aṁśumatyoḥ
अंशुमतीनाम् aṁśumatīnām
Locative अंशुमत्याम् aṁśumatyām
अंशुमत्योः aṁśumatyoḥ
अंशुमतीषु aṁśumatīṣu