Sanskrit tools

Sanskrit declension


Declension of एकवृक्षीय ekavṛkṣīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवृक्षीयम् ekavṛkṣīyam
एकवृक्षीये ekavṛkṣīye
एकवृक्षीयाणि ekavṛkṣīyāṇi
Vocative एकवृक्षीय ekavṛkṣīya
एकवृक्षीये ekavṛkṣīye
एकवृक्षीयाणि ekavṛkṣīyāṇi
Accusative एकवृक्षीयम् ekavṛkṣīyam
एकवृक्षीये ekavṛkṣīye
एकवृक्षीयाणि ekavṛkṣīyāṇi
Instrumental एकवृक्षीयेण ekavṛkṣīyeṇa
एकवृक्षीयाभ्याम् ekavṛkṣīyābhyām
एकवृक्षीयैः ekavṛkṣīyaiḥ
Dative एकवृक्षीयाय ekavṛkṣīyāya
एकवृक्षीयाभ्याम् ekavṛkṣīyābhyām
एकवृक्षीयेभ्यः ekavṛkṣīyebhyaḥ
Ablative एकवृक्षीयात् ekavṛkṣīyāt
एकवृक्षीयाभ्याम् ekavṛkṣīyābhyām
एकवृक्षीयेभ्यः ekavṛkṣīyebhyaḥ
Genitive एकवृक्षीयस्य ekavṛkṣīyasya
एकवृक्षीययोः ekavṛkṣīyayoḥ
एकवृक्षीयाणाम् ekavṛkṣīyāṇām
Locative एकवृक्षीये ekavṛkṣīye
एकवृक्षीययोः ekavṛkṣīyayoḥ
एकवृक्षीयेषु ekavṛkṣīyeṣu