| Singular | Dual | Plural |
Nominativo |
एकवृक्षीयम्
ekavṛkṣīyam
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाणि
ekavṛkṣīyāṇi
|
Vocativo |
एकवृक्षीय
ekavṛkṣīya
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाणि
ekavṛkṣīyāṇi
|
Acusativo |
एकवृक्षीयम्
ekavṛkṣīyam
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाणि
ekavṛkṣīyāṇi
|
Instrumental |
एकवृक्षीयेण
ekavṛkṣīyeṇa
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयैः
ekavṛkṣīyaiḥ
|
Dativo |
एकवृक्षीयाय
ekavṛkṣīyāya
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयेभ्यः
ekavṛkṣīyebhyaḥ
|
Ablativo |
एकवृक्षीयात्
ekavṛkṣīyāt
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयेभ्यः
ekavṛkṣīyebhyaḥ
|
Genitivo |
एकवृक्षीयस्य
ekavṛkṣīyasya
|
एकवृक्षीययोः
ekavṛkṣīyayoḥ
|
एकवृक्षीयाणाम्
ekavṛkṣīyāṇām
|
Locativo |
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीययोः
ekavṛkṣīyayoḥ
|
एकवृक्षीयेषु
ekavṛkṣīyeṣu
|