Sanskrit tools

Sanskrit declension


Declension of एकवेणि ekaveṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवेणिः ekaveṇiḥ
एकवेणी ekaveṇī
एकवेणयः ekaveṇayaḥ
Vocative एकवेणे ekaveṇe
एकवेणी ekaveṇī
एकवेणयः ekaveṇayaḥ
Accusative एकवेणिम् ekaveṇim
एकवेणी ekaveṇī
एकवेणीः ekaveṇīḥ
Instrumental एकवेण्या ekaveṇyā
एकवेणिभ्याम् ekaveṇibhyām
एकवेणिभिः ekaveṇibhiḥ
Dative एकवेणये ekaveṇaye
एकवेण्यै ekaveṇyai
एकवेणिभ्याम् ekaveṇibhyām
एकवेणिभ्यः ekaveṇibhyaḥ
Ablative एकवेणेः ekaveṇeḥ
एकवेण्याः ekaveṇyāḥ
एकवेणिभ्याम् ekaveṇibhyām
एकवेणिभ्यः ekaveṇibhyaḥ
Genitive एकवेणेः ekaveṇeḥ
एकवेण्याः ekaveṇyāḥ
एकवेण्योः ekaveṇyoḥ
एकवेणीनाम् ekaveṇīnām
Locative एकवेणौ ekaveṇau
एकवेण्याम् ekaveṇyām
एकवेण्योः ekaveṇyoḥ
एकवेणिषु ekaveṇiṣu