Singular | Dual | Plural | |
Nominativo |
एकवेणिः
ekaveṇiḥ |
एकवेणी
ekaveṇī |
एकवेणयः
ekaveṇayaḥ |
Vocativo |
एकवेणे
ekaveṇe |
एकवेणी
ekaveṇī |
एकवेणयः
ekaveṇayaḥ |
Acusativo |
एकवेणिम्
ekaveṇim |
एकवेणी
ekaveṇī |
एकवेणीः
ekaveṇīḥ |
Instrumental |
एकवेण्या
ekaveṇyā |
एकवेणिभ्याम्
ekaveṇibhyām |
एकवेणिभिः
ekaveṇibhiḥ |
Dativo |
एकवेणये
ekaveṇaye एकवेण्यै ekaveṇyai |
एकवेणिभ्याम्
ekaveṇibhyām |
एकवेणिभ्यः
ekaveṇibhyaḥ |
Ablativo |
एकवेणेः
ekaveṇeḥ एकवेण्याः ekaveṇyāḥ |
एकवेणिभ्याम्
ekaveṇibhyām |
एकवेणिभ्यः
ekaveṇibhyaḥ |
Genitivo |
एकवेणेः
ekaveṇeḥ एकवेण्याः ekaveṇyāḥ |
एकवेण्योः
ekaveṇyoḥ |
एकवेणीनाम्
ekaveṇīnām |
Locativo |
एकवेणौ
ekaveṇau एकवेण्याम् ekaveṇyām |
एकवेण्योः
ekaveṇyoḥ |
एकवेणिषु
ekaveṇiṣu |