Sanskrit tools

Sanskrit declension


Declension of एकवेश्मन् ekaveśman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative एकवेश्म ekaveśma
एकवेश्मनी ekaveśmanī
एकवेश्मानि ekaveśmāni
Vocative एकवेश्म ekaveśma
एकवेश्मन् ekaveśman
एकवेश्मनी ekaveśmanī
एकवेश्मानि ekaveśmāni
Accusative एकवेश्म ekaveśma
एकवेश्मनी ekaveśmanī
एकवेश्मानि ekaveśmāni
Instrumental एकवेश्मना ekaveśmanā
एकवेश्मभ्याम् ekaveśmabhyām
एकवेश्मभिः ekaveśmabhiḥ
Dative एकवेश्मने ekaveśmane
एकवेश्मभ्याम् ekaveśmabhyām
एकवेश्मभ्यः ekaveśmabhyaḥ
Ablative एकवेश्मनः ekaveśmanaḥ
एकवेश्मभ्याम् ekaveśmabhyām
एकवेश्मभ्यः ekaveśmabhyaḥ
Genitive एकवेश्मनः ekaveśmanaḥ
एकवेश्मनोः ekaveśmanoḥ
एकवेश्मनाम् ekaveśmanām
Locative एकवेश्मनि ekaveśmani
एकवेश्मनोः ekaveśmanoḥ
एकवेश्मसु ekaveśmasu