Singular | Dual | Plural | |
Nominativo |
एकवेश्म
ekaveśma |
एकवेश्मनी
ekaveśmanī |
एकवेश्मानि
ekaveśmāni |
Vocativo |
एकवेश्म
ekaveśma एकवेश्मन् ekaveśman |
एकवेश्मनी
ekaveśmanī |
एकवेश्मानि
ekaveśmāni |
Acusativo |
एकवेश्म
ekaveśma |
एकवेश्मनी
ekaveśmanī |
एकवेश्मानि
ekaveśmāni |
Instrumental |
एकवेश्मना
ekaveśmanā |
एकवेश्मभ्याम्
ekaveśmabhyām |
एकवेश्मभिः
ekaveśmabhiḥ |
Dativo |
एकवेश्मने
ekaveśmane |
एकवेश्मभ्याम्
ekaveśmabhyām |
एकवेश्मभ्यः
ekaveśmabhyaḥ |
Ablativo |
एकवेश्मनः
ekaveśmanaḥ |
एकवेश्मभ्याम्
ekaveśmabhyām |
एकवेश्मभ्यः
ekaveśmabhyaḥ |
Genitivo |
एकवेश्मनः
ekaveśmanaḥ |
एकवेश्मनोः
ekaveśmanoḥ |
एकवेश्मनाम्
ekaveśmanām |
Locativo |
एकवेश्मनि
ekaveśmani |
एकवेश्मनोः
ekaveśmanoḥ |
एकवेश्मसु
ekaveśmasu |