| Singular | Dual | Plural |
Nominative |
एकव्यवसायिनी
ekavyavasāyinī
|
एकव्यवसायिन्यौ
ekavyavasāyinyau
|
एकव्यवसायिन्यः
ekavyavasāyinyaḥ
|
Vocative |
एकव्यवसायिनि
ekavyavasāyini
|
एकव्यवसायिन्यौ
ekavyavasāyinyau
|
एकव्यवसायिन्यः
ekavyavasāyinyaḥ
|
Accusative |
एकव्यवसायिनीम्
ekavyavasāyinīm
|
एकव्यवसायिन्यौ
ekavyavasāyinyau
|
एकव्यवसायिनीः
ekavyavasāyinīḥ
|
Instrumental |
एकव्यवसायिन्या
ekavyavasāyinyā
|
एकव्यवसायिनीभ्याम्
ekavyavasāyinībhyām
|
एकव्यवसायिनीभिः
ekavyavasāyinībhiḥ
|
Dative |
एकव्यवसायिन्यै
ekavyavasāyinyai
|
एकव्यवसायिनीभ्याम्
ekavyavasāyinībhyām
|
एकव्यवसायिनीभ्यः
ekavyavasāyinībhyaḥ
|
Ablative |
एकव्यवसायिन्याः
ekavyavasāyinyāḥ
|
एकव्यवसायिनीभ्याम्
ekavyavasāyinībhyām
|
एकव्यवसायिनीभ्यः
ekavyavasāyinībhyaḥ
|
Genitive |
एकव्यवसायिन्याः
ekavyavasāyinyāḥ
|
एकव्यवसायिन्योः
ekavyavasāyinyoḥ
|
एकव्यवसायिनीनाम्
ekavyavasāyinīnām
|
Locative |
एकव्यवसायिन्याम्
ekavyavasāyinyām
|
एकव्यवसायिन्योः
ekavyavasāyinyoḥ
|
एकव्यवसायिनीषु
ekavyavasāyinīṣu
|