Singular | Dual | Plural | |
Nominative |
एकव्यवसायि
ekavyavasāyi |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Vocative |
एकव्यवसायि
ekavyavasāyi एकव्यवसायिन् ekavyavasāyin |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Accusative |
एकव्यवसायि
ekavyavasāyi |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Instrumental |
एकव्यवसायिना
ekavyavasāyinā |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभिः
ekavyavasāyibhiḥ |
Dative |
एकव्यवसायिने
ekavyavasāyine |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ |
Ablative |
एकव्यवसायिनः
ekavyavasāyinaḥ |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ |
Genitive |
एकव्यवसायिनः
ekavyavasāyinaḥ |
एकव्यवसायिनोः
ekavyavasāyinoḥ |
एकव्यवसायिनाम्
ekavyavasāyinām |
Locative |
एकव्यवसायिनि
ekavyavasāyini |
एकव्यवसायिनोः
ekavyavasāyinoḥ |
एकव्यवसायिषु
ekavyavasāyiṣu |