Singular | Dual | Plural | |
Nominativo |
एकव्यवसायि
ekavyavasāyi |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Vocativo |
एकव्यवसायि
ekavyavasāyi एकव्यवसायिन् ekavyavasāyin |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Acusativo |
एकव्यवसायि
ekavyavasāyi |
एकव्यवसायिनी
ekavyavasāyinī |
एकव्यवसायीनि
ekavyavasāyīni |
Instrumental |
एकव्यवसायिना
ekavyavasāyinā |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभिः
ekavyavasāyibhiḥ |
Dativo |
एकव्यवसायिने
ekavyavasāyine |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ |
Ablativo |
एकव्यवसायिनः
ekavyavasāyinaḥ |
एकव्यवसायिभ्याम्
ekavyavasāyibhyām |
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ |
Genitivo |
एकव्यवसायिनः
ekavyavasāyinaḥ |
एकव्यवसायिनोः
ekavyavasāyinoḥ |
एकव्यवसायिनाम्
ekavyavasāyinām |
Locativo |
एकव्यवसायिनि
ekavyavasāyini |
एकव्यवसायिनोः
ekavyavasāyinoḥ |
एकव्यवसायिषु
ekavyavasāyiṣu |