| Singular | Dual | Plural |
Nominative |
एकव्याख्यानः
ekavyākhyānaḥ
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Vocative |
एकव्याख्यान
ekavyākhyāna
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Accusative |
एकव्याख्यानम्
ekavyākhyānam
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानान्
ekavyākhyānān
|
Instrumental |
एकव्याख्यानेन
ekavyākhyānena
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानैः
ekavyākhyānaiḥ
|
Dative |
एकव्याख्यानाय
ekavyākhyānāya
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानेभ्यः
ekavyākhyānebhyaḥ
|
Ablative |
एकव्याख्यानात्
ekavyākhyānāt
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानेभ्यः
ekavyākhyānebhyaḥ
|
Genitive |
एकव्याख्यानस्य
ekavyākhyānasya
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानानाम्
ekavyākhyānānām
|
Locative |
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानेषु
ekavyākhyāneṣu
|