| Singular | Dual | Plural |
Nominativo |
एकव्याख्यानः
ekavyākhyānaḥ
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Vocativo |
एकव्याख्यान
ekavyākhyāna
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Acusativo |
एकव्याख्यानम्
ekavyākhyānam
|
एकव्याख्यानौ
ekavyākhyānau
|
एकव्याख्यानान्
ekavyākhyānān
|
Instrumental |
एकव्याख्यानेन
ekavyākhyānena
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानैः
ekavyākhyānaiḥ
|
Dativo |
एकव्याख्यानाय
ekavyākhyānāya
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानेभ्यः
ekavyākhyānebhyaḥ
|
Ablativo |
एकव्याख्यानात्
ekavyākhyānāt
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानेभ्यः
ekavyākhyānebhyaḥ
|
Genitivo |
एकव्याख्यानस्य
ekavyākhyānasya
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानानाम्
ekavyākhyānānām
|
Locativo |
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानेषु
ekavyākhyāneṣu
|