Singular | Dual | Plural | |
Nominative |
एकव्रता
ekavratā |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Vocative |
एकव्रते
ekavrate |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Accusative |
एकव्रताम्
ekavratām |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Instrumental |
एकव्रतया
ekavratayā |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभिः
ekavratābhiḥ |
Dative |
एकव्रतायै
ekavratāyai |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभ्यः
ekavratābhyaḥ |
Ablative |
एकव्रतायाः
ekavratāyāḥ |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभ्यः
ekavratābhyaḥ |
Genitive |
एकव्रतायाः
ekavratāyāḥ |
एकव्रतयोः
ekavratayoḥ |
एकव्रतानाम्
ekavratānām |
Locative |
एकव्रतायाम्
ekavratāyām |
एकव्रतयोः
ekavratayoḥ |
एकव्रतासु
ekavratāsu |