Singular | Dual | Plural | |
Nominativo |
एकव्रता
ekavratā |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Vocativo |
एकव्रते
ekavrate |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Acusativo |
एकव्रताम्
ekavratām |
एकव्रते
ekavrate |
एकव्रताः
ekavratāḥ |
Instrumental |
एकव्रतया
ekavratayā |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभिः
ekavratābhiḥ |
Dativo |
एकव्रतायै
ekavratāyai |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभ्यः
ekavratābhyaḥ |
Ablativo |
एकव्रतायाः
ekavratāyāḥ |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रताभ्यः
ekavratābhyaḥ |
Genitivo |
एकव्रतायाः
ekavratāyāḥ |
एकव्रतयोः
ekavratayoḥ |
एकव्रतानाम्
ekavratānām |
Locativo |
एकव्रतायाम्
ekavratāyām |
एकव्रतयोः
ekavratayoḥ |
एकव्रतासु
ekavratāsu |