Sanskrit tools

Sanskrit declension


Declension of एकशततम ekaśatatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशततमः ekaśatatamaḥ
एकशततमौ ekaśatatamau
एकशततमाः ekaśatatamāḥ
Vocative एकशततम ekaśatatama
एकशततमौ ekaśatatamau
एकशततमाः ekaśatatamāḥ
Accusative एकशततमम् ekaśatatamam
एकशततमौ ekaśatatamau
एकशततमान् ekaśatatamān
Instrumental एकशततमेन ekaśatatamena
एकशततमाभ्याम् ekaśatatamābhyām
एकशततमैः ekaśatatamaiḥ
Dative एकशततमाय ekaśatatamāya
एकशततमाभ्याम् ekaśatatamābhyām
एकशततमेभ्यः ekaśatatamebhyaḥ
Ablative एकशततमात् ekaśatatamāt
एकशततमाभ्याम् ekaśatatamābhyām
एकशततमेभ्यः ekaśatatamebhyaḥ
Genitive एकशततमस्य ekaśatatamasya
एकशततमयोः ekaśatatamayoḥ
एकशततमानाम् ekaśatatamānām
Locative एकशततमे ekaśatatame
एकशततमयोः ekaśatatamayoḥ
एकशततमेषु ekaśatatameṣu