| Singular | Dual | Plural |
Nominativo |
एकशततमः
ekaśatatamaḥ
|
एकशततमौ
ekaśatatamau
|
एकशततमाः
ekaśatatamāḥ
|
Vocativo |
एकशततम
ekaśatatama
|
एकशततमौ
ekaśatatamau
|
एकशततमाः
ekaśatatamāḥ
|
Acusativo |
एकशततमम्
ekaśatatamam
|
एकशततमौ
ekaśatatamau
|
एकशततमान्
ekaśatatamān
|
Instrumental |
एकशततमेन
ekaśatatamena
|
एकशततमाभ्याम्
ekaśatatamābhyām
|
एकशततमैः
ekaśatatamaiḥ
|
Dativo |
एकशततमाय
ekaśatatamāya
|
एकशततमाभ्याम्
ekaśatatamābhyām
|
एकशततमेभ्यः
ekaśatatamebhyaḥ
|
Ablativo |
एकशततमात्
ekaśatatamāt
|
एकशततमाभ्याम्
ekaśatatamābhyām
|
एकशततमेभ्यः
ekaśatatamebhyaḥ
|
Genitivo |
एकशततमस्य
ekaśatatamasya
|
एकशततमयोः
ekaśatatamayoḥ
|
एकशततमानाम्
ekaśatatamānām
|
Locativo |
एकशततमे
ekaśatatame
|
एकशततमयोः
ekaśatatamayoḥ
|
एकशततमेषु
ekaśatatameṣu
|