Sanskrit tools

Sanskrit declension


Declension of एकशततमी ekaśatatamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकशततमी ekaśatatamī
एकशततम्यौ ekaśatatamyau
एकशततम्यः ekaśatatamyaḥ
Vocative एकशततमि ekaśatatami
एकशततम्यौ ekaśatatamyau
एकशततम्यः ekaśatatamyaḥ
Accusative एकशततमीम् ekaśatatamīm
एकशततम्यौ ekaśatatamyau
एकशततमीः ekaśatatamīḥ
Instrumental एकशततम्या ekaśatatamyā
एकशततमीभ्याम् ekaśatatamībhyām
एकशततमीभिः ekaśatatamībhiḥ
Dative एकशततम्यै ekaśatatamyai
एकशततमीभ्याम् ekaśatatamībhyām
एकशततमीभ्यः ekaśatatamībhyaḥ
Ablative एकशततम्याः ekaśatatamyāḥ
एकशततमीभ्याम् ekaśatatamībhyām
एकशततमीभ्यः ekaśatatamībhyaḥ
Genitive एकशततम्याः ekaśatatamyāḥ
एकशततम्योः ekaśatatamyoḥ
एकशततमीनाम् ekaśatatamīnām
Locative एकशततम्याम् ekaśatatamyām
एकशततम्योः ekaśatatamyoḥ
एकशततमीषु ekaśatatamīṣu