| Singular | Dual | Plural |
Nominative |
एकशततमी
ekaśatatamī
|
एकशततम्यौ
ekaśatatamyau
|
एकशततम्यः
ekaśatatamyaḥ
|
Vocative |
एकशततमि
ekaśatatami
|
एकशततम्यौ
ekaśatatamyau
|
एकशततम्यः
ekaśatatamyaḥ
|
Accusative |
एकशततमीम्
ekaśatatamīm
|
एकशततम्यौ
ekaśatatamyau
|
एकशततमीः
ekaśatatamīḥ
|
Instrumental |
एकशततम्या
ekaśatatamyā
|
एकशततमीभ्याम्
ekaśatatamībhyām
|
एकशततमीभिः
ekaśatatamībhiḥ
|
Dative |
एकशततम्यै
ekaśatatamyai
|
एकशततमीभ्याम्
ekaśatatamībhyām
|
एकशततमीभ्यः
ekaśatatamībhyaḥ
|
Ablative |
एकशततम्याः
ekaśatatamyāḥ
|
एकशततमीभ्याम्
ekaśatatamībhyām
|
एकशततमीभ्यः
ekaśatatamībhyaḥ
|
Genitive |
एकशततम्याः
ekaśatatamyāḥ
|
एकशततम्योः
ekaśatatamyoḥ
|
एकशततमीनाम्
ekaśatatamīnām
|
Locative |
एकशततम्याम्
ekaśatatamyām
|
एकशततम्योः
ekaśatatamyoḥ
|
एकशततमीषु
ekaśatatamīṣu
|